SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१५०॥ सिंधुदेवि ओयवेइ, ततो वेयङगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिल्लं सिंधु- हारिभद्रीनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं सैमुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जो काऊण उभओ पासिं3 | यवृत्तिः पंचधणुसयायामविक्खंभाणि एगूणपण्णांसं मंडलाणि आलिहमाणेि उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण |विभागः१ उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं समं जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए | आराहेंति, ते सत्तरत्तिं वासं वासेंति, भरहोऽवि चम्मरयणे खंधावारं ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छभा"ए ठवेति, ततोपभिइ लोगेण अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे साली | वुप्पइ, अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण |उवणया भरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, CARECHARANG १ सिन्धुदेवीमुपैति, ततो वैताड्यगिरिकुमारं देवं, ततस्तमिश्रगुहायाः कृतमाल्यं, ततः सुषेणोऽर्धबलेन दाक्षिणात्य सिन्धुनिष्कूटं उपैति, ततः सुषेणस्तमिश्रगुहां समुद्घाटयति, ततस्तमित्रगुहायां मणिरत्नेनोद्योतं कृत्वोभयपार्श्वयोः पञ्चधनुःशतायामविष्कम्भाणि मण्डलाणि एकोनपञ्चाशतमालिखन् उद्योतकरणादुन्मन्नानिमग्ने च संक्रमेणोत्तीर्य निर्गतस्तमिस्रगुहायाः, आपतितं किरातैः समं युद्धं, ते पराजिताः मेघमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते सप्तरात्रं वर्षा वर्षयन्ति, भरतोऽपि चर्मरने स्कन्धावारं स्थापयित्वोपरि छन्त्ररत्नं स्थापयति, मणिरत्नं छत्ररतस्य प्रतीक्ष्यभागे ( मध्ये दण्डस्य) स्थापयति, ततःIDIप्रभृति लोकेनाण्डमभवं जगत्प्रणीतमिति, तत् तत्र पूर्वाहे शालय उप्यन्ते, अपराहे जिम्यते एवं सप्त दिनानि तिष्ठति, ततो मेघमुखा आभियोगिकनिधोटिता, किरातास्तेषां वचनेनोपनता भरताय, ततः क्षुलकहिमवद्विरिकुमारं देवमुपैति, तत्र द्वासप्तति योजनानि शर उपरि गच्छति, गुहमुग्धा.. D+ ण्णासमं०. माणो. सत्तरतं. "पडिच्छिा . अच्छंति. ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy