________________
भवस्तस्मात् तृतीयं भवमवसर्प्य, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसकइत्ताणंति - तत्स्थितिं संसारं वाडवसति, तस्य द्युत्कृष्टा सागरोपमकोटी कोटिर्बन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति यावदपूर्वकरणसंख्येय भागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः ॥ १८३ ॥ तत्कस्यां गतौ बध्यत इत्याह
नियमा मणुयईए इत्थी पुरिसेयरो य सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयर एहिं ॥ १८४ ॥ गमनिका - नियमात् मनुष्यगतौ बध्यते, कस्तस्यां बनातीत्याशङ्कयाह - स्त्री पुरुष इतरो वेति-नपुंसकं (कः), किं सर्व एव ?, नेत्याह- शुभा लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहिं' बहुलासेवितैः - अनेकधाssसेवितैरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातोऽतन्त्रं, विंशत्या अन्यतरैः स्थानैर्बभ्रातीति गाथार्थः ॥ १८४ ॥ कथानकशेषमिदानीम् — बाणा वैयाव चकरणेण चक्किभोगा णिवत्तिया, सुबाहुणा वीसामणाए बाहुबलं निबत्तिअं, पच्छिमेहिं दोहिं ताए मायाए इस्थिनामगोत्तं कम्ममज्जितंति, ततो अहाउअमणुपालेत्ता पंचवि कालं काऊण सबठ्ठसिद्धे विमाणे तित्तीससागरोवमठिया देवा
१ बाहुना वैयावृत्यकरणेन चक्रिभोगा निर्वर्त्तिताः, सुबाहुना विश्रामणया बाहुबलं निर्वर्त्तितं पश्चिमाभ्यां द्वाभ्यां तया मायया खीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपालय पञ्चापि कालं कृत्वा सर्वार्थसिद्धे विमाने त्रयस्त्रिंशत्सागरोपमस्थितिका देवाः * करणं. + पच्यते osतन्नं च + बाहुणावि
वैयावृत्य० $ वीसावणाए.
Jain Education national
For Personal & Private Use Only
ainelibrary.org