________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१२०॥
उर्ववण्णा, तत्थवि अहाउयं अणुपालेत्ता पढमं वइरणाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वइक्वंताए सुसमाएवि सुसमदुसमाएवि बहुवीइक्ताए चउरासीइए पुबसयसहस्सेसु एगूणणउए य पक्खेहि सेसेहिं आसाढबहुलपक्खचउत्थीए उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदे वीए भारियाए कुच्छिसि गब्भत्ताए उव. वण्णो, चोईस सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेण भणियं-तुब्भ पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसणं चलियं, सिग्धं आगमणं, भणइ-देवाणु पिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति-बत्तीसपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हहतुठा गन्भं वहइत्ति । अमुमेवार्थमुपसंहरन्नाहउववाओ सबढे सव्वेसिं पढमओ चुओ उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ गमनिका-उपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्नच्युतो ऋषभ ऋक्षेण-नक्षत्रेण आषा
उत्पन्नाः, तत्रापि यथायुरनुपाल्य प्रथमं वज्रनाभञ्युत्वा अस्या अवसर्पिण्याः सुषमसुषमायां व्यतिक्रान्तायां सुषमायामपि सुषमदुषमायामपि बहुव्यतिक्रान्तायां चतुरशीतौ पूर्वशतसहस्रेषु एकोननवतौ च पक्षेषु शेषेषु आषाढकृष्णपक्षचतुर्थी उत्तराषाढायोगयुक्ते मृगाङ्के इक्ष्वाकुभूमौ नाभेः कुलकरस्य मरुदेव्या | भार्यायाः कुक्षौ गर्भतयोत्पन्नः, चतुर्दश स्वप्नान् ऋषभगजादिकान् दृष्ट्वा प्रतिबुद्धा, नाभये कुलकराय कथयति, तेन भणितं-तव पुत्रो महाकुलकरो भविष्यति, | शक्रस्य चासनं चलितं, शीघ्रमागमनं, भणति-देवानुप्रिये ! तव पुत्रः सकलभुवनमङ्गलालयः प्रथमराजः प्रथमधर्मचक्रवर्ती भविष्यति, केचिद् भणन्ति-द्वात्रिंशदपि इन्द्रा आगत्य ब्यागृणन्ति, ततो मरुदेवी हृष्टतुष्टा गर्भ वहतीति. * मरुदेवण. + चउइस०. नाभिकुल०. •णुपिया.
॥१२०॥
Jain Education international
For Personal & Private Use Only
Collainelibrary.org