________________
है ढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः ॥१८५॥ इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारः
जम्मणे नाम वुड्डी अ, जाईएँ सरणे इअ । वीवाहे अ अवच्चे अभिसेए रजसंगहे ॥ १८६ ॥ गमनिका-जमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलठ्ठमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुड्डी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो वहुति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे | च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, 'अवच्चेत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएउं सक्को उवागओ' इत्यादि वक्ष्यति, 'रजसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि । अयं समुदायार्थः, अवयवार्थ तु प्रतिद्वारं यथावसरं वक्ष्यामः। तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽह|चित्तबहुलट्ठमीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयवो जाव घोसणयं ॥ १८७॥
गमनिका-चैत्रबहुलाष्टम्यांजातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो, नेतव्यो यावद्द्घोषणमिति गाथार्थः ॥१८७॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अद्धठमाण य राइंदियाणं
1 सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रात्रिन्दिवेपु. * जातीसरणेतिय (वृत्ती). + नामेति. ०णकमिति. माणं राई०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org