________________
आवश्यक-
॥१२॥
HOSSEISSRUSASIS IS ROSY
बहुवीइक्कताणं अद्धरत्तकालसमयंसि चित्तबहुलठ्ठमीए उत्तरासादानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसुहारिभद्रीय तित्थयरेसु सबलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, यवृत्तिः ततो जाते तिलोयणाहे अहोलोयवत्थवाओ अट्ठ दिसाकुमारीओ, तंजहा-भोगंकरा भोगवती, सुभोगा भोगमालिणी।
विभागः१ सुवच्छा वच्छमित्ता य, पुष्फमाला आणिदिया ॥१॥ एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जायं । आभोएऊण दिवेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजणणिं च मरुदेविं अभिवंदिऊण संलवंति-नमोऽत्थु ते जगप्पईवदाईए!, अम्हे णं देवाणुप्पिए ! अहोलोयवत्थवाओ अह दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिम करेमो तं तुन्भेहि न भाइयबंति, ततो तंमि पदेसे अणेगखंभसयसंनिविलु जम्मणभवणं विउविऊण संवट्टगपवणं विउवंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आजोयणं सबतो समंता तणकट्ठकंटककक्करसक्कराइ तमाहुणिय आहुणिय एगते
॥१२॥
१बहुव्यतिक्रान्तेषु अर्धरात्रकालसमये चैत्रकृष्णाष्टम्यां उत्तराषाढानक्षत्रे अरोगा अरोग दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरश्च प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा-भोगकरा भोगवती सुभोगा भोगमालिनी। सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता ॥३॥ एतासामासनानि चलन्ति, ततो भगवन्तं ऋषभस्वामिनं अवधिना जातं आभोग्य दिव्येन यानविमानेन शीघ्रमागम्य तीर्थकर तीर्थकरजननी च मरुदेवीमभिवन्द्य संलपन्ति-नमोऽस्तु तुभ्यं जगत्प्रदीपदायिके ! वयं देवानुप्रिये! अधोलोकवास्तव्याः अष्ट दिकुमार्यः भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्मस्तत् त्वया न भेतव्यमिति, ततस्तस्मिन् प्रदेशे अनेकस्तम्भशतसन्निविष्टं जन्मभवनं विकुऱ्या संवर्तकपवनं विकुर्वन्ति, ततस्तस्य भगवतः जन्मभवनस्यायोजनं सर्वतः समन्तात् तृणकाष्ठकण्टककर्करशर्करादि तत् आध्य आधूर्यकान्ते * उत्तरासाढ०.
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org