SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ OSTESSAGES पक्खिवंति, ततो खिप्पैमेव पच्चुवसमंति, ततो भगवतो तित्थगरस्स जणणीसहिअस्स पणाम काऊण नाइदूरे निविठ्ठाओ परिगायमाणीओ चिट्ठति । तओ उड्डलोगवत्थवाओ अह दिसाकुमारीओ, तंजहा-मेघंकरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्ता य, वारिसेणा वलाया ॥१॥ एयाओऽवि तेणेव विहिणा आगंतूण अब्भवद्दलयं विउवित्ता आजोयणं भगवओ जम्मणभवणस्स णच्चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविणासणं सुरभिगंधोदयवासं वासित्ता पुप्फवद्दलयं विउवित्ता जलथलयभासरप्पभूयस्स बिंटठाइस्स दसवण्णस्स कुसुमस्स जाणुस्सेधपमाणमेत्तं पुप्फवासं वासंति, तं' चेव जाव आगायमाणीओ चिट्ठति । तओ पुरच्छिमरुयगवत्थवाओ अह दिसाकुमारिसामिणीओ, तंजहा-णंदुत्तरा य णंदा आणंदा णंदिवद्धणा चेव । विजया य वेजयंती जयंति अवराजिया चेव ॥१॥ तहेवागंतूण जाव न तुन्भेहिं बीहियवंति भणिऊण भगवओ तित्थगरस्स जणणिसहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिट्ठति । १प्रक्षिपन्ति, ततः क्षिप्रमेव प्रत्युपशमयन्ति, ततो भगवते तीर्थकराय जननीसहिताय प्रणामं कृत्वा नातिदरे निविष्टाः परिगायन्त्यस्तिष्ठन्ति । तत जर्वलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा-मेघरा मेघवती, सुमेधा मेघमालिनी। तोयधारा विचित्रा च, वारिषेणा बलाहका ॥ १॥ एता अपि तेनैव विधिनाऽऽगत्याभ्रवर्दलं विकुर्वयित्वा आयोजनं भगवतो जन्मभवनात् नात्युदकं नातिमृत्तिकं विरलशीकर (फुसार ) रजोरेणुविनाशनं सुरभिगन्धोदकवर्षों वर्षयित्वा पुष्पवर्दलं बिकुर्व्य जलस्थलजभास्वरप्रभूतस्य वृन्तस्थायिनः दशार्धवर्णस्य कुसुमस्य जानूत्सेधप्रमाणमात्रां पुष्पवर्षा वर्षयन्ति, तदेव यावद् आगायन्त्यस्तिष्ठन्ति । ततः पूर्व दिग्रुचकबास्तव्या अष्टौ दिकुमारीस्वामिन्यः, तद्यथा-नन्दोत्तरा च नन्दा आनन्दा नन्दिवर्धना चैव । विजया च वैजयन्ती जयन्ती अपराजिता चैव ॥1॥ तथैवागत्य यावत्वया न भेतव्यमिति भणित्वा भगवतस्तीर्थकराजननीसहितात्पूर्वस्यां आदर्शहस्ता आगायन्त्यस्तिष्ठन्ति । * खिष्पा०. + तह चेव. | यंती. + पुरच्छिमेणं. Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy