________________
आवश्यक
हारिभद्रीयवृत्तिः विभाग-१
॥८८॥
वचनैः स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपा- दयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात् , तस्य चैकत्वादिति भावार्थः। भावानुयोगो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहादिना, उक्तं च-"पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहठ्याए १ उवग्गहठ्याए २ निजरठ्ठयाए ३ सुयपंजवजातेणं ४ अबोच्छित्तीए ५" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण-"दवे णियमा भावो ण विणा ते यावि खित्तकालेहिं (ग्रन्थाग्रम् २५००) खित्ते तिण्हवि भयणा काले भयणाए तीसुपि ॥१॥ इत्यादि" उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः ॥ १३२ ॥ साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयन्नाहवच्छगगोणी१खुजारसज्झाए ३ चेव बहिरउल्लावोगामिल्लए ५य वयणे सत्तेवय हुंति भावंमि ॥१३३॥ व्याख्या-तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः वत्सकगौरिति-गोदोहेओ जदि जं पाडलाए वच्छयं तं
I बहुलाए मुयइ बाहुलेरं वा पाडलाए मुयइ, ततो अणणुओगो भवति, तस्स य दुद्धकजस्स अपसिद्धी भवति, जदि पुण
१ पञ्चभिः स्थानैः सूत्र वाचयेत्, तद्यथा-संग्रहार्थाय १ उपग्रहार्थाय २ निर्जरार्थाय ३ श्रुतपर्यायजातेन ४ अव्यवच्छिश्या ५। २ गोदोहको यदि यः | पाटलाया वत्सतं बहुलायै मुञ्चति, बाहुलेयं पाटलायै मुञ्चति, ततोऽननुयोगो भवति, तस्य च दुग्धकार्यस्य अप्रसिद्धिर्भवति, यदि पुनः
॥८
॥
For Personal & Private Use Only
in Education international
mmmjanelibrary.org