SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जं जाए तं ताए मुयइ, तो अणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा जीवं, तो अणणुओगो भवति । तं भावं अण्णहा गेण्हति, तेण अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खाभावे दिक्खा णिरस्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, तस्स य कजसिद्धी भवतित्ति, अविगलो अत्थावगमो, ततो चरणबुड्डी, ततो मोक्खोत्ति । एस पढमदिहतो॥१॥ क्षेत्राननुयोगानुयोगयोः कुजोदाहरणम्-पइहोणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं णगरं पडिजाति, एवं कालो वञ्चति, अण्णया तेण रण्णा रोहएणं गएल्ल एणं अत्थाणमंडवियाए णिच्छुढं, तस्स य पडिग्गहधारिणी खुज्जा, अपरिभोगा एसा भूमी, णूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिलु, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, यो यस्यास्तं तस्यै मुञ्चति, ततोऽनुयोगः तस्य च दुग्धकार्यस्य प्रसिद्धिर्भवति । एवमिहापि यदि जीवलक्षणेन अजीवं प्ररूपयति, अजीवलक्षणेन वा जीवं ततोऽननुयोगो भवति, तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, अर्थेन विसंवदता चारित्रं (विसंवदति), चरणेन मोक्षः, मोक्षाभावे दीक्षा निरर्थिका । अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, भजीवलक्षणेन अजीवं, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्ततश्चरणवृद्धिः, ततो मोक्ष इति, एष प्रथमदृष्टान्तः १.२ प्रतिष्ठाने नगरे शालिवाहनो राजा, स वर्षे वर्षे भृगुकच्छे नरवाहनं रुणद्धि, यदा च वर्षारात्रः प्राप्तो (भवेत्) तदा स्वक नगरं प्रतियाति, एवं कालो व्रजति, अन्यदा तेन राज्ञा रोधकेन (रोड़े) गतेन आस्थानमण्डपिकायां निष्ठ्यूतं, तस्य च प्रतिग्रहधारिणी कुब्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो यानशालिकः परिचितः, तया तमै शिष्टं; स प्रगे यानानि प्रमाष्टय प्रवर्जितवान् HORISORIAIS PARA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy