________________
आवश्यक
CACAN
॥८९॥
त' दळूण सेसओ खंधावारो पढिओ, राया रहमि एकल्लो. धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सबोऽवि खंधा- हारिभद्रीवारो पहितओ दिठो, राया चिंतेति-ण मया कस्सवि कथितं, कहमेतेहिं णायं?, गविह्ल परंपरएण जाव खुजत्ति, खुज्जा ।
| यवृत्तिः पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिजति, विवरीओ अणुओगो,
विभागः१ एवं णिप्पदेसमेगन्तणिच्चमेगमागास पडिवज्जावेंतस्स अणणुओगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोत्ति ॥२॥ __ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं ऐक्को साधू पादोसियं परिय९तो रहसेणं कालं ण याणति, सम्मद्दिहिगा य देवया तं हितठ्याए बोधेति मिच्छादिठियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति-महितं महितंति, सो तीसे कण्णरोडयं असहंतो भणति-अहो तक्कवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू उवउंजिऊण 5
भागः, एवं निष्काल न जानाति कर्णरोटके
C Y
तं दृष्ट्वा शेषः स्कन्धावारः प्रस्थितः, राजा रहसि एकको भूल्यादिभयात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं), यावत् सर्वोऽपि स्कन्धावारः प्रस्थितो* दष्टः, राजा चिन्तयति-न मया कस्मैचिदपि कथितं, कथमेतैख़तम् ! गवेषितं परम्परकेण यावत्कुब्जेति, कुब्जा पृष्टा, तया तथैवाख्यातं, एषोऽननुयोगः, तस्याः मण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं निष्प्रदेशमेकान्तनित्यमेकमाकाशं प्रतिपाद्यमानस्य अननुयोगः, सप्रदेशादि पुनः प्रतिपाद्यमानस्य अनुयोग इति । २ एकः साधुः प्रादोषिकं परिवर्तयन् रभसा कालं न जानाति, सम्यग्दृष्टिका च देवता तं हितार्थाय बोधयति मिथ्याष्टिकाया | भयेन सा तक्रस्य घटिका भृत्वा महता महता शब्देन घोषयति-मधितं मथितमिति, स तस्याः कर्णरोटकं (रार्टि) असहमानो भणति-अहो तकवेलेति, सा| प्रतिभणति-यथा तव स्वाध्यायवेलेति, ततः साधुरुपयुज्य.
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org