SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ |शत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन पञ्च भावानिति, सर्वभावानां चानन्तभार्गमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥१६॥ व्याख्या-श्रुतज्ञानं पूर्व व्युत्पादितं तस्मिन् , प्रकृतयो भेदा अंशा इति पर्याया, ताः, 'विस्तरतः' प्रपञ्चेन, चशब्दात् |संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ १६ ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए । एवइया पयडीओ, सुय नाणे हुँति णायव्वा ॥१७॥ | व्याख्या-एकमेकं प्रति प्रत्येक, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा-हस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव-उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपि 2 इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा' अक्षरसंयोगाः संयोगाश्च ब्यादयः यावन्तो लोके धर्मास्तिकायादीनामाधार आयोऽन्य इतरथा. २ अतीतानागतवर्तमानरूपम्. ३ क्षेत्रादिष्वपि सामान्यादेशेनेत्यनुवर्तनीयं, 'भावओ णं आभि|णिबोहिअनाणी आएसेणं सवे भावे जाणइ'त्ति श्रीनन्दीसूत्रगतं वाक्यमालम्ब्येदम्. ४ सर्वभावबोधेन सर्वज्ञत्वात्तियों तद्वारणाय, 'मतिश्रुतयोनिबन्धः । | सर्वव्येष्वसर्वपर्यायेषु' इति तत्वार्थे अ०१ सूत्रम् २७ आलम्ब्येदं, सर्वपर्यायाणामनन्तभागं बुध्यते मतिज्ञानी, भानज्ञानिनोः कथञ्चिदभेदादेवं ज्ञानिद्वारा | ज्ञानभेदानां कथनं. ५ लवणे दीर्घाभावं सन्ध्यक्षराणां ह्रस्वाभावं व्यञ्जनानां हूस्वाद्यभावं चावेक्ष्य. * पूर्वव्युत्पादितं १-२-४-५. + नेदम् २-४. । अक्षरसंयोगा भ... dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy