________________
आवश्यक
हारिभद्री| यवृत्तिः विभागः१
॥२३॥
यथा घटैपट' इति 'व्याघ्रहस्ती' इत्येवमादयः एते चानन्ता इति,तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति।
आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् ४ा भिन्नविच्चि, अभिधेयभेदे च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा-परमाणुः, द्विप्र
देशिको, यावद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा-परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् , इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं-"अणंता गमा अणंता पज्जा" अमुमेवार्थ चेतस्यारोप्याह-'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृषयः श्रुतज्ञाने भवन्ति ज्ञातव्या
मलयगिरीयायां वृत्तौ 'घटः पट इत्यादि यात्रः खीत्येवमादि' इति । अत्राद्य उदाहरणे स्वरान्तरित: संयोगः द्वितीयसिस्त स्वरानन्तरित इति | दृष्टान्तद्वयं. २ संयोगाः, ३ संयोगः ४ 'जे लभइ केवलो से सवण्णसहिओ व पजवेऽयारो । ते तस्स सपज्जाया, सेसा परपजवा सन्चे ॥ ४७८ ॥ चायसपजायविसेसणाइणा तस्स जमुवउजति । सधणमिवासंबद्धं, भवन्ति तो पजवा तस्स ॥ ४८० ॥ इति (विशेषावश्यकवचनात् ). ५ द्विपञ्चाशतः. ६ पदार्थशब्देन जगप्रयाभिधानवदभिन्नत्वे संयोगबहुत्वाभावादाह. ७ अन्यथा अभिधेयस्वरूपाख्यानानुपपत्तेः, अपेकार्थस्थले सांकेतिकस्थलेऽपिच न न भिन्नान्यभिधानानि. ८ विशिष्टैकशब्देनानेकाभिधेयाभिधानविचारमाश्रित्य, एकस्मिन्नपि वा वाच्येऽनन्ताभिधानाभ्युपगमनायैकत्रेत्यादि. ९ सूक्ष्मत्वसूक्ष्मायोगित्वापरपरमाणुसंयोगहीनत्वाविनाशित्वावयवानारब्धत्वादिना प्रवृत्तिः शब्दानामेषामत्र. १० इह गमा अशंगमा गृह्यन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति नन्दीवृत्ती. + घटः पटः १-२-४-५. + इत्यादि २-४. व्याघ्रो १.६ व्याघ्र स्त्री ४. विभिन्नत्वात् २-४-५. धर्मभेदो १-२-३-४.
Jain Educati
o nal
For Personal & Private Use Only
www.jainelibrary.org