SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२४०॥ मध्यमायां 'समवसृताः' एकीभूताः, क ?-यज्ञपाट इति गाथार्थः॥५९२॥आह-किमाद्याः किनामानो वा त एते गणधराः । हारिभद्रीइति ?, उच्यते यवृत्तिः पढमित्थ इंदई बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥५९३॥ | विभागः१ व्याख्या-प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीयः पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः॥ ५९३ ॥ मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य । मेयजे य पभासे गणहरा होंति वीरस्स ॥५९४ ॥ व्याख्या-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः॥ ५९४ ॥ जंकारण णिकखमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ हिरवच्चा गणहरा सेसा ॥५९५॥ __ व्याख्या-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थ च सुधर्मात् सञ्जातं, 'निरपत्याः शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थः॥ ५९५ ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह - * सुधर्मेति स्थावाच्यं, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद् , अथवा केषाचिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy