SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ततो गुरू तस्स धम्म कहेदुमारद्धो, तस्स सो अवगतो,ते पंथंसमोयारेत्ता नियत्तो, ते पत्ता सदेस,सो पुण अविरयसम्मदिट्टी | कालं काऊण सोहम्मे कप्पे पलिओवमठिइओ देवो जाओ। अस्यैवार्थस्योपदर्शकमिदं गाथाद्वयमाह भाष्यकार:अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं। साहू भिक्खनिमित्तं सत्थाहीणे तहिं पासे ॥१॥ (भाष्यम्) दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं। सोहम्मे उववण्णो पलियाउ सुरो महिड्डीओ॥२॥ (भाष्यम् ) गमनिका-अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून भिक्षानिमित्तं सार्थाअष्टाँस्तत्र दृष्टवान् , दानमन्नपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः । लभ्रूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंधिरो देवो वेमाणिओ जाओ ॥१४७॥ | गमनिका-लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां-दीप्तिमती वरां-प्रधानां 'वोदि' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ १४७ ॥ तथा चचइऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति ॥१४८॥ ततो गुरुः तस्मै धर्म कथयितुमारब्धः, तेन सोऽवगतः, तान्नधि समंवतार्य निवृत्तः, ते प्राप्ताः स्वदेशं, स पुनरविरतसम्यग्दृष्टिः कालं कृत्वा सौधर्मे PIकल्पे पल्योपमस्थितिको देवो जातः. * पथि नयनं. + गाथार्थः. सो. AGRAAAAAACARROR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy