________________
आवश्यक
।
हारिभद्रीयवृत्तिः विभागः१
॥१०८॥
पं*थं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ॥१४६॥ गमनिका-पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ १४६ ॥ अवयवार्थः कथानकादवसेयः, तच्चेदम्-अवरविदेहे एगमि गामे बलाहिओ,सो य रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविठो,इओ य साहुणो मग्गपवण्णा सत्थेण समं वच्चंति,सत्थे आवासिए भिक्खठं पविठ्ठाणं गतो सत्थो, पहावितो,अयाणंता विभुल्ला,मूढदिसा पंथं अयाणमाणा| तेण अडविपंथेण मज्झण्हदेसकाले तण्हाए छुहाए अपारद्धा तं देसं गया जत्थ सो सगडसण्णिवेसो, सो य ते पासित्ता महंत संवेगमावण्णो भणति-अहो इमे साहुणो अदेसिया तवस्सिणो अडविमणुपविठ्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणं दाऊणं आह-एह भगवं!जेण पथेणमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणुगच्छंति,
अपरविदेहेषु एकस्मिन्ग्रामे बलाधिकः, स च राजादेशेन शकटानि गृहीत्वा दारुनिमित्तं महाटवीं प्रविष्टः, इतश्च साधवः मार्गप्रपन्नाः सार्थेन समं व्रजन्ति, साथै आवासिते भिक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टाः, दिग्मूढाः पन्थानमजानानाः तेन अटवीपथेन मध्याह्नदेशकाले तृषा क्षुधा अपराद्धाः (च व्याप्ताः) तं देशं गता यन्त्र स शकटसन्निवेशः, स च तान् दृष्ट्वा महान्तं संवेगमापन्नो भणति-अहो इमे साधवोऽदेशिकास्तपस्विनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया विपुलमशनपानं दत्त्वाऽऽह-एत भगवन्तः ! येन पथि युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति,. * जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो । जह य पयासिअमेयं सामइअं तह पवक्खामि ॥१॥ (गाथैषाऽव्याख्याता नियुक्तिपुस्तके), +पहाविता. य पारद्धा.
॥१०८॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org