________________
दरिया जाया, सो चेडो तीसे बालग्गाहो, सा य णिच्चमेव रोयति, तेण उदरपोप्पयं करेंतेणं कहवि सा जोणिद्दारे हत्थेण आहता, तहा ववट्ठिता रोवितुं तेण णायं-लद्धो मए उवाओत्ति, एवं सो णिच्चकालं करेति, सो तेहिं मायपितीहिं णाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पण्णा चैव विद्दाया, सो य चेडो पलायमाणो चिरं णगरविण दुडसीलायारो जाओ, गतो एगं चोरपल्लीं, जत्थ ताणि एगूण+गाणि पंच चोरसयाणि परिवसंति, सावि परिक्कं हिंडती एगं गामं गता, सो गामो तेहिं चोरोहिं पेल्लितो, सा य णेहिं गहिया, सा तेहिं पंचहिवि चोरसएहिं परिभुत्ता तेसिं चिंता जाया - अहो इमा वराई एत्तिआणं सहति, जइ अण्णा से बिइजिआ लभेज्जा तो से विस्सामो होज्जा, ततो तेहिं अण्णया कयाई तीसे बिइज्जिआ आणीआ, जद्दिवसं चेव आणीआ तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेजा ?,
१ दारिका जाता, स चेटस्तस्या बालग्राहः, सा च नित्यमेव रोदिति, तेन उदरामर्शनं कुर्वता कथमपि सा योनिद्वारे हस्तेनाहता तथा अवस्थिता रोदनात् (भावे तुम्) तेन ज्ञातं लब्धो मयोपाय इति, एवं स नित्यकालं करोति, स ताभ्यां मातापितृभ्यां ज्ञातः तदा हत्वा निर्धाटितः सापि च प्रत्युत्पन्ना एव ( योग्य वयः स्यैव ) विद्रुता, स च चेटः पलायमानः चिरं नगरविनष्टदुष्टशीलाचारों जातो, गत एकां चौरपल्लीं, यत्र च तानि एकोनानि पञ्चशतानि चौराः परिवसन्ति, सापि प्रतिरिक्तं हिण्डन्ती एकं ग्रामं गता, स ग्रामस्तैश्चोरैः प्रेरितः (लुण्डितः ), सा चैभिगृहीता, सा तैः पञ्चभिरपि चौरशतैः परिभुक्ता, तेषां चिन्ता जाता - अहो इयं वराकी एतावतां सहते, यद्यन्याऽस्या द्वितीया लभ्येत तदाऽस्या विश्रामो भवेत्, ततस्तैरन्यदा कदाचित्तस्या द्वितीयाऽऽनीता, यद्दिवस | एवानीता तद्दिवस एव तस्याश्छिद्राणि मार्गयति, केनोपायेन मार्येत, || तह चेव $ दुडविण० + ०णाणि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org