SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक ते' अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छे कूवे किंपि दीसइ, सा दट्ठमारद्धा, ताए तत्थेव छुढा, ते आगता हारिभद्री. पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं णायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स यवृत्तिः हिदए ठिअं जहा एसा मम पावकम्मा भगिणित्ति, सुबइ य भगवं महावीरो सवण्णू सवदरिसी, ततो एस समोसारणा विभागः१ पुच्छति । ताहे सामी भणति-सा चेव सा तव भगिणी, एत्थ संवेगमावन्नो सो पवइओ, "एवं सोऊण सवा सा परिसात पतणुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं | भगवं महावीरं वंदित्ता एवं वासी-जं णवरं पज्जो आपुच्छामि, ततो तुज्झ सगासे पचयामित्ति भणिऊण पजोअं आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति वारे, ताहे विसजेइ,8 RECRUI १ तेऽन्यदा कदाचिदुद्धाविताः, तया सा भणिता, पश्य कूपे किमपि दृश्यते, सा द्रष्टुमारब्धा, तया तत्रैव क्षिप्ता, ते आगताः पृच्छन्ति, तया* भण्यन्ते-आत्मनो महेलां किं न रक्षत (सारयत), तैति-यथैतया मारिता, ततस्तस्य ब्राह्मणचेटकस्य हृदि स्थितं-यथैषा मम पापकर्मा भगिनीति, श्रूयते | |च भगवान्महावीरः सर्वज्ञः सर्वदशी, तत एष समवसरणात् पृच्छति । तदा स्वामी भणति-सैव सा तव भगिनी, अन संवेगमापन्नः स प्रवजितः, एवं | श्रुत्वा सर्वा सा परिषत् प्रतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान्. महावीरः तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर वन्दित्वा एवमवादीत-यत् परं प्रद्योतमापृच्छामि, ततस्त्वत्सकाशे प्रनजामीति भणित्वा प्रद्योतमापृच्छति, ततः प्रद्योतस्तस्यामतिमहत्यां सदेवमनुजासुरायां |पर्षदि लजया न शक्नोति वारयितुं, तस्मात्, विसर्जयति (व्यसृक्षत्),. * ते य. + एत्थ. + सारवेह. समोसरणे. | एतं. CS Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy