________________
उसमे ९ सुमित्तविजए २ समुद्दविजए ३ अ अस्ससेणे अ ४ । तह वीससेण ५ सूरे ६ सुदंसणे ७ कत्तविरिए ८ अ ॥ ३९९ ॥ पउमुत्तरे ९ महाहरि १० विजए राया ११ तहेव बंभे १२ अ । ओसप्पिणी इमीसे पिउनामा चक्कवहीणं ॥ ४०० ॥
गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः केषाञ्चित् प्रव्रज्याऽभावात् न विद्यत एवेति ॥ साम्प्रतं चक्रवर्त्तिगतिप्रतिपादनायाह
अट्ठेव गया मोक्खं सुभुमो बंभो अ सत्तमिं पुढविं । मघवं सणकुमारो सणकुमारं गया कप्पं ॥ ४०१ ॥
निगदसिद्धा ॥ एवं तावच्चक्रवर्त्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरण तो व्याख्यायते - एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह
वण्णेण वासुदेवा सव्वे नीला बला य सुक्किलया । एएसि देहमाणं वुच्छामि अहाणुपुवीए ॥ ४०२ ॥ पढो घणसीई १ सत्तरि २ सठ्ठी ३ अ पण्ण ४ पणयाला ५ । अणत्तीसंच धणू ६ छब्बीसा ७ सोलस ८ दसेव ९ ॥ ४०३ ॥
गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org