SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आवश्यक गमनिका-एवं' उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परि- हा रिभद्री18 वृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ यवृत्तिः ॥१८६॥ | उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ । सयमेव कुणइ लोअं सक्को से पडिच्छए केसे ॥ १०६॥ (भा०) |विभाग-१ __गमनिका-उद्यानं संप्राप्तः, 'ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शको' देवराजा से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ जिणवरमणुण्णवित्ता अंजणघणरुयगविमलसंकासा। केसा खणेण नीआ खीरसरिसनामयं उदहिं ॥१०७॥ (भा०) गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जनं-प्रसिद्धं घनो-मेघः रुकू-दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक अञ्जनघनरुग्वत् विमलः संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते-केशाः, किम् ?-क्षणेन नीताः, कम् ?-क्षीरसदृशनामानमुदधिं' क्षीरोदधिमिति गाथार्थः ॥ अत्रान्तरे च चारित्रं प्रतिपत्नुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनि-IP |नादश्च शक्रादेशाद् विरराम, अमुमेवार्थ प्रतिपादयन्नाह | ॥१८॥ दिव्वो मणूसघोसो तुरनिनाओ अ सकवयणेणं। खिप्पामेव निलको जाहे पडिवजह चरित्तं॥१०८॥ (भा०) गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शक्रवचनेन 'क्षिप्र Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy