SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ | गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण-हेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः॥ || सिद्धत्थवणं च(व)जहा असणवणं सणवणं असोगवणाचूअवर्णव कुसुमिअंइअगयणयलं सुरगणेहिं१०२(भा०) व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशना:-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणै रराजेति गाथार्थः ॥ ____ अयसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं व । तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥१०३॥ (भा०) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥ ६ वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिँ तूरेहि। धरणियले गयणयले तूरनिनाओ परमरम्मो ॥१०४॥(भा०) __ व्याख्या-वरपटहभेरिझल्लरिदुन्दुभिशङ्खसहितैस्तूर्यैः करणभूतैः, किम् ?-धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोष परमरम्योऽभवदिति गाथार्थः॥ एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥१०॥ (भा०) USAUGARCAMMAR Jain Education Theratonal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy