SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभाग-१ आवश्यक- पशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव का प्रतिविशेषः ?, उच्यते, क्षयोपशमो ह्युदीर्णस्व क्षयः ४ अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्त ॥८२॥ च भाष्यकारेण-"वेदेई संतकम्म खओवसमिएसु नाणुभावं सो। उवसंतकसाओ उण वेएइ न संतकम्मपि ॥१॥" आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकाङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे–“जीवेणं भन्ते ! सयंकडं कम्मं वेदेइ ?, गोयमा ! अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केणटेणं ? भन्ते! पुच्छा, गोयमा! दुविहे कम्मे पण्णत्ते, तंजहा–पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जं तंपएसकम्म तं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गइयंणो वेएई" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः। आह-यद्येवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति?, उच्यते,प्रदेशकर्मणो मन्दानुभावत्वात् , तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्तानिनः तदावरणोदय इत्यलं विस्तरेण ॥११६ ॥ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ।।। २ जीवो भदन्त ! स्वयंकृतं कर्म वेदयति ! गौतम ! अस्त्येककं (किञ्चिद् ) वेदयति, अस्त्येककं न वेदयति, तत् केनार्थेन ? भदन्त ! पृच्छा, गौतम ! द्विविधं कर्म प्रज्ञप्तं, तद्यथा-प्रदेशकर्म अनुभावकर्म च, तन्न यत्तत् प्रदेशकर्म तत् नियमाद्वेदयति, तत्र यत् अनुभावकर्म तत् अस्त्वेककं वेदयति, अस्त्येककं मो वेदयति. dain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy