________________
....
अ-अ-लो
.
अत्र स्थापना उपशम श्रेणेः-इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप
शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकार:
__ लोभाणु वेअंतो जो खलु उवसामओ व खवगो बा।
सो सुहमसंपराओ अहखाया ऊणओ किंची॥११७॥ गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किञ्चिन्न्यून इति, ततः सूक्ष्मसंपरायावसं-लो
स्थामन्तर्मुहर्त्तमात्रकालमानामनुभूयोपशामकनिर्ग्रन्थो यथाख्यातचारित्रीभवति ॥११७॥ स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणि
प्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्र उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि|| ०० अ-प्र-माउदितकषायः कात्स्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकारः
उवसामं उवणीआ गुणमहया जिणचरित्तसरिसंपि। पुरुष.
__ पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥११८॥ ... दर्शन.
व्याख्या-'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात क्षयोपशममपि, उपनीताः गुणैम-| .... अनं. हान् गुणमहान् तेन गुणमहत्ता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम्-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति। यह भस्मच्छन्नानलः पवनाधासादितसहकारिका
सं-मा अ-प्र-मा
AAAAAAAAAAAAAX
हास्या००००००
सी.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org