SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ .... अ-अ-लो . अत्र स्थापना उपशम श्रेणेः-इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकार: __ लोभाणु वेअंतो जो खलु उवसामओ व खवगो बा। सो सुहमसंपराओ अहखाया ऊणओ किंची॥११७॥ गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किञ्चिन्न्यून इति, ततः सूक्ष्मसंपरायावसं-लो स्थामन्तर्मुहर्त्तमात्रकालमानामनुभूयोपशामकनिर्ग्रन्थो यथाख्यातचारित्रीभवति ॥११७॥ स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणि प्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्र उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि|| ०० अ-प्र-माउदितकषायः कात्स्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकारः उवसामं उवणीआ गुणमहया जिणचरित्तसरिसंपि। पुरुष. __ पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥११८॥ ... दर्शन. व्याख्या-'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात क्षयोपशममपि, उपनीताः गुणैम-| .... अनं. हान् गुणमहान् तेन गुणमहत्ता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम्-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति। यह भस्मच्छन्नानलः पवनाधासादितसहकारिका सं-मा अ-प्र-मा AAAAAAAAAAAAAX हास्या०००००० सी. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy