SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२२८॥ व्याख्या — दश द्वे च सङ्ख्या द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकीं प्रतिमां पाठान्तरं वा 'एकराइए पडिमेति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन' त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ ५३२ ॥ दो चेव य छट्टसए अडणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से आसि ॥ ५३३ ॥ व्याख्या - द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याssसीदिति गाथार्थः ॥ ५३३ ॥ बारस वासे अहिए छहं भत्तं जहण्णयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ ५३४ ॥ व्याख्या - द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः 'पष्ठं भक्तं ' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वे च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति - क्षीरादिद्रवाहार भोजन काललभ्यव्यतिरेकेण पानकपरिभोगो नाssसेवित इति गाथार्थः ॥ ५३४ ॥ पारणककालमानप्रतिपादनायाह तिष्णि सर दिवसाणं अउणावण्णं तु पारणाकालो । उक्कुडुयनिसेज्जाणं ठियपडिमाणं सए बहुए ॥ ५३५ ॥ व्याख्या - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां' स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ॥ ५३५ ॥ पव्वज्जाए पढमं दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ॥ ५३६ ॥ Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२२८॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy