________________
हवह पयावइ १ बंभो २ रुहो ३ सोमो ४ सिवो ५ महसिवो ६अ।
अग्गिसिहे ७ अ दसरहे ८ नवमे भणिए अ वसुदेवे ९॥४११॥ निगदसिद्धाः॥ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहपरिआओ पव्वजाऽभावाओ नत्थि वासुदेवाणं । होइ बलाणं सो पुण पढमऽणुओगाओं णायब्वो॥ ४१२॥
निगदसिद्धा एव ॥ एतेषामेव गति प्रतिपादयन्नाह| एगो अ सत्तमाए पंच य छठीऍ पंचमी एगो । एगो अचउत्थीए कण्हो पुण तच्चपुढवीएँ ॥४१३ ॥
गमनिका-एकश्च सप्तम्यां पञ्च च षष्ठयां पञ्चम्यामकः एकश्च चतुर्थ्या कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ॥ ४१३ ॥ बलदेवगतिप्रतिपिपादयिषयाऽऽह
* वीसभूई । पञ्चइए २ घणदत्त ३ समुदत्त ४ सेवाले ५ । पिअमित्त ६ ललिअमित्ते ७ पुणबसू 6 गंगदते ९ अ ॥१॥ एयाई नामाई पुत्वभवे आसि | वासुदेवाणं । इत्तो बलदेवाणं जहकर्म कित्तइस्सामि ॥२॥ विस्सनंदी १ सुबुद्धी २ अ सागरदत्ते ३ असोम ललिए ५भा वाराह ६ धणस्सेणे अवराइम ८ रायललिए य ॥३॥ संभू १ सुभद २ सुदसणे ३ अ सिजंस ४ कण्ह ५ गंगे ६ अ । सागर ७ समुदनामे ८ दमसेणे ९ अ अपच्छिमे ॥ ४॥ एए धम्मायरिआ कित्तीपुरिसाण वासुदेवाणं । पुत्वभवे आसीआ जत्थ निआणाइ कासी अ॥५॥ महुरा १ य कणगवत्थू २ सावत्थी ३ पोभणं ४ च रायगिहं ५। कायंदी ६ मिहिलावि य वाणारसि ८ हस्थिणपुरं ९ च ॥ ६॥ गावी जूए संगामे इत्थी पाराइए अरंगंमि । भजाणुरागगुट्ठी परबडी माउगा इन ॥७॥ महसुक्का पाणय लंतगाउ सहसारओ अ माहिंदा । बंभा सोहम्म सर्णकुमार नवमो महासुक्का ॥ ८॥ तिपणेवणुत्तरेहिं तिष्णेव भवे तहा महासुक्का । अबसेसा बलदेवा अणंतरं बंभलोगचुआ ॥९॥ (प्र. अव्या०).
dan Education International
For Personal & Private Use Only
www.janelibrary.org