SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१६॥ अटुंतगडा रामा एगो पुण बंभलोगकप्पंभि । उवण्णु तओ चइउं सिज्झिस्सइ भारहे वासे ॥४१४॥ दहारिभद्रीगमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः यवृत्तिः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया । ततश्च ब्रह्मलोकाच्च्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः विभागः१ ॥४१४॥ आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति !, आहअणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । उडुंगामी रामा केसव सव्वे अहोगामी॥४१५॥ __ गमनिका-अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः। भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः 'अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थः॥४१५॥ एवं तावदधिकृतद्वारगाथा 'जिणचक्किदसाराण'मित्यादिलक्षणाप्रपचतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन संबन्धेन |जिनान्तरागमनं, तत्रापि तावत्प्रसङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते उसभो वरवसभगई ततिअसमापच्छिमंमि कालंमि । उप्पण्णो पढमजिणो भरहपिआ भारहे वासे ॥१॥ | ॥१६॥ * उववन्नु तत्थ भोए, भोत्तुं अयरोवमा दस उ ॥ १॥ तत्तो अ चइत्ताणं इहेव उस्सप्पिणीइ भरह मि । भवसिद्धिा अभयवं सिझिस्सइ कण्हतित्थंमि ॥ (सार्धा पाठान्तररूपा). dain Education International For Personal & Private Use Only HTMainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy