SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पति गाथार्थः ॥ १५५ ॥ भावामति, नवरं हस्ती मनुष्यश्च एगो चेव ववहरंति, तर आवश्यक- त इति गाथार्थः ॥ १५४ ॥ भावार्थस्तु कथानकादवसेयः, अध्याहार्य क्रियायोजना च स्वबुद्ध्या प्रतिपदं कार्या, यथा-अपर- हारिभक्षी विदेहे द्वौ वणिग्वयस्यौ अर्भूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे | यवृत्तिः ॥११०॥ दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुण एगो चेव ववहरंति, तत्थेगो जो मायी सो तं उजुअं अति- विभागः१ संधेइ, इतरो सबमगृहंतो सम्म सम्मेण ववहरति, दोवि पुण दाणरुई, ततो सो उजुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो जाओ, वंको पुण तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउदंतो य, जाहे ते पडिपुण्णा ताहे | तेण हथिणा हिंडतेण सो दिहो मिहुणगो, दहण य से पीती उप्पण्णा,तं च से आभिओगजणि कम्ममुदिण्णं, ताहे तेण31 द मिहुणगं खंधे विलइयं, तं दहण य तेण सण लोपण अब्भहियमणूसो एसो इमं च से विमलं वाहणंति तेण से विमल-16 |वाहणोत्ति नाम कयं, तेसिं च जातीसरणं जायं, ताहे कालदोसेण ते रुक्खा परिहायंति-मत्तंगा भिंगंगा तुडियं च SAAMSAMASSASSASSACROS अपरविदेहेषु द्वौ मित्रे वणिजी, तत्रैको मायावी एक ऋजुकः, तौ पुनरेकत एव व्यवहरतः, तत्रैको यो मायावी स तमनुं अतिसन्दधाति, इतरः सर्वमगृहयन् सम्यग् सात्म्येन व्यवहरति, द्वावपि पुननिरुची, ततः स ऋजुकः कालं कृत्वेहैव दक्षिणार्धे मिथुनकनरो जातः, वक्रः पुनः तस्मिन्नेव प्रदेशे हस्तिरवं जातः, स च वर्णेन श्वेतश्चतुर्दन्तश्च, यदा तौ प्रतिपूर्णी तदा तेन हस्तिना हिण्डमानेन स दृष्टः मिथुनकनरः, दृष्ट्वा च तस्य प्रीतिरुत्पना, तच्च तस्याभियोगजनितं कर्मोदीर्ण, तदा तेन मिथुनकनरः स्कन्धे विलगितः, तदृष्ट्वा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष इदं चास्य विमलं वाहनमिति तेन तस्य विमलवाहन इति नाम कृतं, तयोश्च जातिस्मरणं जातं, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तद्यथा-मत्ताा भृशाङ्गासुटिताङ्गा- * प्रतिपादं. + स्वावासिष्टा०. सि. +tणा जाता. पतं० म०. ॥११०॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy