SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ASSAMSAROSAURUSS+ चित्तगा (य) चित्तरसा । गेहागारा अणियणा सत्तमया कप्परुक्खत्ति ॥१॥ तेसु परिहार्यतेसु कसाया उप्पण्णा-इमं मम, मा एत्थ कोइ अण्णो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियइ तेण कसाइजति, गेण्हणे अ संखडंति, ततो तेहिं चिंतितं-किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ठवितो, ताहे तेण तेसिं रुक्खा विरिका, भणिया य-जो तुभं एयं मेरं अतिक्कमति तं मम कहिज्जाहत्ति, अहं से दंड करिहामि, सोऽवि किह जाणति ?, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोइ अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुण दंडो?, हक्कारो, हा तुमे दुहु कयं, ताहे सो जाणति-अहं सबस्सहरणो कतो, तं वरं किर हतो मे सीसं छिण्णं,ण य एरिसं विडंबणं पावितोत्ति,एवं बहुकालं हक्कारदंडोअणुवैत्तिओ । तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुणं जायं, तस्सविकालंतरेण अवरं,एवं ते एगवंसंमिसत्त कुलगरा उप्पण्णा। पूर्वभवाः खल्व चित्राङ्गाश्चित्ररसाः । गृहाकारा अनग्नाः सप्तमकाः कल्पवृक्षा इति, ॥३॥ तेषु परिहीयमाणेषु कषाया उत्पन्ना, इदं मम, मा अत्र कोऽप्यन्यो लगीत् इति भणितुं प्रवृत्ताः, यो ममीकृतं लगति तेन कषायन्ते, ग्रहणे च क्लिश्नन्ति (संखण्डयन्ति), ततस्तैश्चिन्तितं-कमपि अधिपतिं स्थापयामो यो व्यवस्थाः स्थापयति, तदा तैः स विमकवाहन एषोऽभ्यमधिक इति स्थापितः, तदा तेन तेभ्यो वृक्षा विभक्ताः, भणिताश्च-यो युष्माकं एता मर्यादा अतिक्रामति तं मह्यं कथयेतः, अहं तस्य दण्डं करिष्यामि, सोऽपि कथं जानीते ?, जातिस्मरस्त वणिक्वं स्मरति, तदा तेषां यः कश्चिदपराध्यति स तस्मै कथ्यते, तदा स तस्य दण्डं स्थापयति, कः पुनर्दण्डः १, हाकारः-हा स्वया दुषु कृतं, तदा स जानीते-अहं सर्वस्वहरणीकृतः (स्याम्), तदा वरं किल हतः शिरो मे छिन्नं, नचेशं विटम्बना, प्रापित इति, एवं बहुकालं हाकारदण्डोऽनुवर्तितः। तस्य च चन्द्रयशा भार्या, तया सम भोगान्भुजतोऽपर मिधुनक (युग्म) जातं, तस्यापि कालान्तरेणापरं, एवं ते एकवंशे सप्त कुलकरा उत्पन्नाः। * चित्तंगा. + अहं दंडं वत्तेहामि. पिडितोत्ति. dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy