________________
A
URANORMALE
वाऽयं वाग्योग इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति ?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा चनवाक्केवला जीवव्यापारः,तस्याः पुद्गलमात्रपरिणामरूपत्वात्, रसादिवत् , योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापार एवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्न, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात् , इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येने शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवार्य व्यवहारार्थं त्रिधा विभक्त इत्यतोऽदोषः। तथा एकान्तरं च गृह्णाति, | निसृजत्येकान्तरं चैव' इत्यत्र केचिदेकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं-"अणुसमयमविरहियं निरन्तरं गिण्हइ" त्ति । आह-यत्पुनरिदमुक्तं "संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं णिसरती"त्यादि, तत्कथं नीयते ?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवति यथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य॑ स्वतन्त्रत्वात् , निसर्गस्य च ग्रहणपरतन्त्रत्वात् , यतो नागृहीतं निस-15
शब्दद्रव्यसंहतिरूपा भाषा. २ इतिहेतोः.३ व्यापारविशेषेण. ४ समयस्य सूक्ष्मतमत्वेन आह-सूत्रेत्यादि ५ व्याख्यायत इत्यर्थः, भवव्याख्यानेन |विरुद्धतमत्वात्. ६ पूर्वमगृहीतत्वात् गृहीतानां च द्वितीयसमये निसर्गात्. ७ गृहीतानां विना निसर्ग ग्रहणाभावात् सान्तरता यथा तथा निसर्जने एव ग्रहणाद्रहणस्यापि सान्तरतेत्यर्थः. ८ ग्रहणस्य-पूर्वसमयेऽनिसर्गेऽपि ग्रहणादित्यर्थः, निसर्जनं तु गृहीतानामेवेति तस्य परतन्त्रत्वं.
RECACCOCOCCASCALCCCC
Jain Education Interaaral
For Personal & Private Use Only
www.jainelibrary.org