________________
|हारिभद्र
यवृत्तिः विभागः१
आवश्यक
गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुम्भं ९।
पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहिं च १४॥ ४६॥ (भाष्यम्) ॥१७८॥
गमनिका-गजं वृषभं सिंहं अभिषेकं दाम शशिनं दिनकर ध्वज कुम्भं पद्मसरः सागरं विमानभवनं रत्नोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति ॥ एए चउदस सुमिणे पासइ सामाहणीसुहपसुत्ता। रयणि उववण्णो कुञ्छिसि महायसो वीरो॥४७॥ (भा०) | गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर द इति । पश्यतीति निर्देशः पूर्ववत् , पाठान्तरं वा 'एए चोदस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः॥ |
अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि।चिंतइ सोहम्मवई,साहरि जे जिणं कालो॥४८॥ (भा०) । गमनिका-अथ दिवसान् घशीत वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु |चिन्तयति सौधर्मपतिः संहर्तु 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्तते इति गाथार्थः॥ किमिति संहियत इत्याहअरहंत चकवडी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा नहु तुच्छकुलेसु जायंति ॥४९॥(भाष्यम् ) भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह
ANSAHASRCESSORG
॥१७८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org