________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥३९॥
सर्वत्र योज्यं यावन्महातमःप्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक | इत्यादौ जात्यपेक्षमेकवचनं, अंनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्ध तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकमर्ध यस्मिन् तद् अध्यर्धम् । आह-कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारन रकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनें जघन्यमित्यवसीयते ?, उच्यते, सूत्रात्, तथा चोक्तं-"रयणप्पभापुढविनेरइयाणं भंते ! केवइयं खित्तं ओहिणा जाणंति पासंति ?, गोयमा! जहण्णेणं अद्भुहाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढ विनेरइयाणं? गोयमा! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउय", आह-यद्येवं 'गा"ऊ जहण्णमोही णरएसु तु'(४६) इत्येतद्ध्याहन्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयम्-उत्कृष्टानामेव सप्तानामपि रत्नप्रभाद्यवधीनां ||गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः॥४७॥ एवं नारकसंबन्धिनों भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा त्रयं जगाद
सक्कीसाणा पढम, दुचं च सणंकुमारमाहिंदा । तचं च बंभलंतग, सुक्कसहस्सारय चउत्थीं ॥४८॥
नरकेवितिपदव्याख्याने स्वनिरूपितपदे. २ तत्तिधर्मवत्तामपेक्ष्येति. ३ आश्रित्येति शेषः. ४ स्वस्वोत्कृष्टापेक्षया. ५ रत्नाप्रभापृथ्वीनरयिका भदन्त !INT॥ ३९५ कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति ?, गौतम! जयन्येनार्धतृतीयानि गव्यूत नि उत्कृष्टेन चत्वारि, एवं यावन्महातमःप्रभापृथ्वीनैरयिकाणां ? गौतम ! जघन्येनार्धगब्यूतं उत्कृष्टेन गन्यूतं. ६ विरुध्यते इति. विशेषणं भवेत्यादेः, तच्च देवसंबन्धिव्यवच्छेदाय, ८ भवप्रत्ययावधेः स्वरूपमिति. * परमावधेः. + अतिदिष्ट.. नारकं. गं पुच्छा. गाउयंतं. 'गाउय.. || स गब्यू..त्रितयं.
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org