________________
दिवाओं असंखिजे, संखेने आवि पनवे लहइ । दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ ॥ ६४॥
व्याख्या-परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाँश्चापि मध्यमतो लभते प्रामोति पश्यतीत्यनन्तरं, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ 'लभते च' पश्यति च एकस्माद् | द्रव्यात् , एतदुक्तं भवति-वर्णगन्धरसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान , सामान्यतस्तु द्रव्यानन्तत्वादेव अन-12 न्तान् पश्यतीति गाथार्थः॥ ६४ ॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह
सागारमणागारा, ओहिविभंगा जहण्णा तुल्ला । उवरिमगेवेजेसु उ, परेण ओही असंखिज्जो ॥६५॥ ___ व्याख्या-तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गो जघन्यको तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मि. थ्यादृष्टस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि अवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गो जिघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः 'परेण' इति परतः अवधिरेव भवति, मिथ्या
ज्ञानमित्युको तुल्याच ता
PORORSCOCALCULAMA
प्रतिद्वन्यं एकस्मिन्वा नानन्तानित्यर्थः २ क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये न तु द्रव्यभावविषयौ (इति मलयगिरिपादाः आवश्यद्र कवृत्तौ) * संखिजा + संखिजा असंखिज्जा जघन्यको
Jain Education International
For Personal & Private Use Only
viww.jainelibrary.org