________________
कलं सव्विडीए पूएमहदङ धम्मचक्कं तु । विहरइ सहस्समेगं छउमत्थो भारहे वासे ॥ ३३५ ॥
बहलीअडंबइल्लाजोणगविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेण तवं चरंतेणं ॥ ३३६ ॥ बहली अ जोणगा पल्हगा य जे भगवया समणुसिद्धा । अन्ने य मिच्छजाई ते तइआ भद्दया जाया ॥ ३३७ ॥ तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो । अट्ठावओ णगवरो अग्ग (घ) भूमी जिणवरस्स ॥ ३३८ ॥ छउमत्थ परिआओ वाससहस्सं तओ पुरिमताले । णग्गोहस्स य हेट्ठा उप्पण्णं केवलं नाणं ॥ ३३९ ॥ फग्गुणबहुले एक्कार सीइ अह अहमेण भत्तेणं । उप्पण्णंमि अणंते महव्वया पंच पण्णवए ॥ ३४० ॥
आसां भावार्थः सुगम एव, नवरम् - अनुरूपक्रियाऽध्याहारः कार्यः, यथा - कलं - प्रत्यूषसि सर्वर्ध्या पूजयामि भगव - न्तम्- आदिकर्त्तारं अहमिति - आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रं तु चकारेत्यादि गाथापङ्काक्षरार्थः ॥ ३३५ -३४० ॥ महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहउप्पण्णंमि अनंते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविंदा करिंति महिमं जिनिंदस्स ॥ ३४९ ॥
गमनिका — उत्पन्ने-घातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरा - वयोहानिलक्षणा मरणं प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां - ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्कग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org