SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥९ ॥ *AICRARURUSALOA606 निबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् हारिभद्रीअवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्वं तदंपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजा- यवृत्तिः यते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला' इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, विभागः१ तत्कथमश्रुतनिश्रितमिति, उच्यते,. अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्नितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तद-18 श्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि नियुक्ती उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाह___ उग्गह ईहाऽवाओ य धारणा एप हंति चत्तारि। आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥२॥ व्याख्या-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्ताथेविशेषनिश्चयोध्यायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः औत्पत्तिक्यादिविषयकवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति । २ परिकर्म विना. ३ "प्रज्ञा नवनवोडेखशालिनी प्रतिभा मता" सैव प्रातिर्भ, नत्वत्र श्रुतकेवलातिरिक्त सामर्थ्ययोगजन्यं प्रातिभम्. सकृच्छ्रतनिश्चितत्वात् त्यागः, बाहुल्यापेक्षया तदमनुसरणं त्वश्रुतनिश्चितस्वं, यद्वा पूर्वमशिक्षितशास्त्रार्थस्याश्रुतनिश्चितत्वं वैनविकी त्वन्ययेति हार्म, विमर्शप्राधान्याच बुद्धिचतुष्टयान्तर्भावः श्रुतकृतो. Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy