________________
आवश्यक-18| अन्ये तु व्याचक्षते-पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येयाँ:-पल्योपमासख्येयभागा इति वाक्य
हारिभद्रीशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्ययानि इति, अविरुद्धा चेयं ॥११२॥
यवृत्तिः व्याख्यति । अन्ये तु व्याचक्षते-पल्योपमदशभागः प्रथमस्य आयुष्क, ततः शेषाणां 'असंखेजा' इति समुदितानां विभागः१ पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्येयभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः?, पश्चानामसंख्येयभागानां पल्योपमचत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पाल्योपमं विंशतिभागाःक्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पश्चानामर्धरूपाच्चत्वारिंशत्तमभागाद असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यध किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातिौ, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदधैं किञ्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्तं च-'पलिओवमठ्ठभागे सेसंमि उ
कुलगरुप्पत्ती' (गाथा १५०), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमा-15 Fच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि
आयुष्कमिटिं, उच्यते, इष्टमिदं, अयुक्तं चैतत् , मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् ॥ १६१ ॥ यत आह__ * .या भागाः, + तिम. + पमवि०. क्रियन्ते. 'जातो. $एति. ६०मिष्ट.
PROSHOPAHOROSCOX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org