________________
| हारिभद्री
यवृत्तिः विभागः१
आवश्यक- ६ मनिका-'सः' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेष व्याख्यातमेव ॥ ४५९
४६० ॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थ व्याख्यानयति-'संवच्छरेण' गाथेत्यादिना॥१८॥
संवच्छरेण०॥८१॥एगा हिरण्ण०॥८२॥ सिंघाडय०॥८३॥ वरवरिआ०॥८४॥तिण्णेव य०॥८५॥ (भा०) इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियते ॥ द्वारम् । संबोधनद्वारावयवार्थमाह
. सारस्सयमाइच्चा०॥८६॥ एए देवनिकाया० ॥८७॥ (भा०) एवं अभिथुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतिगदेवहिं कुंडग्गामे महावीरो॥८८॥ (भा०)
इदमपि गाथात्रयं व्याख्यातत्वात् न प्रतन्यते । आह-ऋषभदेवाधिकारे 'संबोहणपरिच्चाएत्ति' इत्यादिद्वारगाथायां दासंबोधनोत्तरकालं परित्यागद्वारमुक्तं, तथा मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाणे संबोध निक्ख
मणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति। ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् संबोधनद्वारात्प्रागुपन्यासो न्याय
प्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथानियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, ४ इत्येतावन्तः संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन ॥ द्वारम् । साम्प्रतं निष्क्रमणद्वारावय
वार्थ व्याचिख्यासुराह
RASTESSORI
यते, न सर्वता पाहदाना परिहार
॥१८३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org