SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आवश्यक- त हारिभद्री यवृत्तिः विभागः१ प्रसज्यते, प्रत्येकमभावात् , सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामदृष्टकार्यसिशिरप्यविरुद्धैव, तस्माद्यत्किञ्चिदेतत् । तथा किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात् , देशोपकारित्वमभ्युपगम्यत एव, यत आह संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । __ अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ १०२॥ व्याख्या-किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये'त्युक्तेऽपि तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं-एगंमि रण्णे रायभएण णगराओ उबसिय लोगो ठितो, पुणोवि धाडिभयेण यं वहणाणि उज्झिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेण वणदवो लग्गो, ते य भीया, अंधो छुट्टकच्छो अग्गिंतेण पलायइ, पंगुणा अन्नोदाहरणं-एकस्मिन्नरण्ये राजभयेन नगरात् सदस्य (उदुष्य) लोकः स्थितः, पुनरपि धाटिभयेन च वाहनानि उज्झित्वा पलायितः, तत्र द्वावनाथात्मानौ (०थप्रायौ), अन्धः पङ्गश्च उजिमती, गतायां धाव्या लोकाग्निना वातेन वनदवो लग्नः, तौ च भीती, अन्धः छुट्टकच्छोऽग्निमार्गेण पलायते | पङ्गुना. * एत्थ. + पवहणाणि. छुट्टकत्थो. ॥७१॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy