________________
भणित-अंध! मा इतो णास णं, इतो चेव अग्गी, तेण भणितं-कुतो पुण गच्छामि ?, पंगुणा भणितं-अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्थो पंगू, ता मं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेतो सुहं ते नगरं पावेमि, | तेणं तहत्ति पडिवजिय अणुठितं पंगुवयणं, गया य खेमेण दोवि णगरं ति । एस दिहतो, अयमत्थोवणओ-णाणकिरियाहिं सिद्धिपुरं पाविजइत्ति । प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरूपत्वात्, अन्धप
वोरिव नगरावाप्तिरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टागम-10 नक्रियावकलविघटितैकचक्ररथवदिति व्यतिरेकः ॥ १०२॥ आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, णाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो।तिण्हपिसमाजोगे मोक्खो जिणसासणे भणिओ ॥१०॥ __व्याख्या-तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः। तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं, तच्च 3 ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात् , गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते
भणितं-अन्ध ! मा इतो नेशः, इत एवाग्निः, तेन भणितं-कुतः पुनर्गच्छामि, पङ्गुना भणितं-अहमपि पुरतोऽतिदूरे मार्गदेशनाऽसमर्थः पङ्गुः, तत् मां स्कन्धे कुरु, येनाहिकण्टकादीन् अपायान् परिहारयन् सुखं त्वां नगरं प्रापयामि, तेन तथेति प्रतिपद्यानुष्ठितं पहुवचनं, गतौ च क्षेमेण द्वावपि नगरमिति, | एष दृष्टान्तः, अयमत्रोपनयः-ज्ञानक्रियाभ्यां सिद्धिपुरं प्राप्यत इति. * दसणा. + वाप्तेरिति. 1 रूपो. इह ग..
भावतया, यत आह कोद्वाहकवद्, उत भिन्नभाण आह-ज्ञानक्रिययोः सपलब्धिरूपोऽपि न भवात, अन्ध
dain Education International
For Personal & Private Use Only
www.jainelibrary.org