________________
ये अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुबसयसहस्सा अइक्कंता भोगे भुंजंतस्स, अन्नया कयाइ सबालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सबंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिजयं पडियं, तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिलुिमि पडिया, ताहे असोभंतिआ दिवा,
ततो कडगंपि अवणेइ, एवमेक्केक्कमवणेतेण सबमाभरणमवणीअं, ताहे अपाणं उच्चियपउमं व पउमसरं असोभतं पेच्छिय तिसंवेगावण्णो परिचिंति पयत्तो-आगंतुगदवेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुवकरणज्झा
णमुवडिअस्स केवलनाणं समुप्पण्णंति । सक्को देवराया आगओ भणति-दवलिंग पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेण पंचमुडिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दसहिं रायसहस्सहिं समं पवइओ। सेसा नव चक्किणो सहस्सपरिवारा निक्खंता । सक्केणं वंदिओ, ताहे भगवं पुवसयसहस्सं केवलिपरियागं पाउ
चाल्पशोको जातः , तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुजानस्य, अन्यदा कदाचित् सर्वालङ्कारविभूषित आदर्शगृहमतिगतः, तत्र च सर्वाङ्गिकः पुरुषो दृश्यते, तस्यैवं प्रेक्षमाणस्याङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं पतितं, एवं तस्य प्रलोकमानस्य यदा साऽङ्गुलिईष्टौ पतिता, तदाऽशोभमाना दृष्टा, ततः कटकमपि अपनयति, एवमेकैकमपनयता सर्वमाभरणमपनीतं, तदाऽऽत्मानं उचितपद्म इव पद्मसरः अशोभमानं प्रेक्ष्य संवेगापन्नः परिचिन्तितुं प्रवृत्तः-आगन्तुकद्रव्यैः विभूषितं मे शरीरकमिति न स्वभावसुन्दरम् , एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केवलज्ञानं समुत्पन्नमिति । शक्रो देवराज आगतो भणति-द्रव्यलिङ्गं प्रतिपद्यस्ख, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिकः लोचः कृतः, देवतया रजोहरणप्रतिग्रहादि उपकरणमुपनीतं, दशभिः राजसहस्रः समं प्रबजितः। शेषा नव चक्रिणः सहस्रपरिवारा निष्क्रान्ताः । शक्रेण वन्दितः, तदा भगवान् पूर्व| शतसहस्रं केवलिपर्यायं पालयित्वा ।
dain Educatio
n
al
For Personal & Private Use Only
Miwuurjainelibrary.org