________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१७७॥
वेगः सन पोट्रिल इति' प्रोष्ठिलाचार्यसमीपे प्रबजितः 'परिआओ कोडि सबढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभव. मत्वा। महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'णंदण छत्तग्गाए पणवीसाउं सयसहस्सेति' ततः सर्वार्थसिद्धाच्युत्वा छत्राग्रायां नगर्या जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासीदितिगाथार्थः ॥ ४४९ ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्राणि राज्यं कृत्वा ततःपव्वज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो तओ चुओ माहणकुलंमि॥४५०॥
गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके 'सयसहस्सं ति वर्षशतसहस्रं यावदिति. कथम् ?, सर्वत्र मासभक्तेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशति भिः कारणैः तीर्थकरनामगोत्रं कर्म निका चयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववण्णोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततः पुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथार्थः॥४५० ॥ कानि पुनर्विशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आह- .. अरिहंतसिद्धपवयण०॥४५॥दसण०॥४५२॥अप्पुव्व०॥४५३॥पुरिमेण०॥४६४॥तं च कह॥४५६॥निअमा० ॥४६॥
* पोठिल इति. + विंशत्या (स्यात् ). 1 निकाच्य (स्थात् ).
विशति भिः का
रावतंसके विमरत्वा षष्टिभक्तानि
॥१७७॥
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org