________________
आवश्यक
॥ १७२॥
भावार्थ: खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदम् - रायगिहे नयरे विस्सनंदी राया, तस्स भाया विसाहभूई, सोय जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रण्णोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स वासकोडी आऊ, तत्थ पुप्फकरंडकं नाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पवियरइ, ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ पुष्ककरंडए उज्जाणे पत्ताणि पुष्पाणि अ आणेंति, पिच्छंति अ विस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिंति जहा एवं कुमारो ललइ, किं अम्ह रज्जेण वा बलेण वा ? जइ विसाहनंदी न भुंजइ एवंविहे भोए, अम्ह नामं चेव, रज्जं पुण जुवरण्णो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सोउं देवी ईसाए कोवधरं पविट्ठा, जइ ताव रायाणए जीवंतए एसा अवस्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति, राया गमेइ, सा पसायं न गिण्हइ, किं मे रज्जेण तुमे वत्तिः, पच्छा तेण अमच्चस्स सिहं, ताहे अमच्चोऽवि
१ राजगृहे नगरे विश्वनन्दी राजा, तस्य भ्राता विशाखभूतिः, स च युवराजः, तस्य युवराजस्य धारिण्यां देव्यां विश्वभूतिर्नाम पुत्रो जातः, राज्ञोऽपि पुत्रो विशाखनन्दीति, तस्य विश्वभूतेर्वर्षको व्यायुः, तत्र पुष्पकरण्डकं नाम उद्यानं, तत्र स विश्वभूतिः वरान्तःपुरगतः स्वच्छन्देन सुखं प्रविचरति, ततो या सा विशाखनन्दिनो माता तस्या दास चेव्यः पुष्पकरण्डकादुद्यानात्पुष्पाणि पत्राणि चानयन्ति प्रेक्षन्ते च विश्वभूतिं क्रीडन्तं तासाममर्षो जातः, तदा साधयन्ति यथा एवं कुमारो ललति ( विलसति), किमस्माकं राज्येन वा बलेन वा ? यदि विशाखनन्दी न भुङ्क्क्ते एवंविधान् भोगान्, अस्माकं नामैव, राज्यं पुनर्युवराजस्य पुत्रस्य यस्येदृशं ललितं सा तासामन्तिके श्रुत्वा देवीया कोपगृहं प्रविष्टा, यदि तावद्राज्ञि जीवति एषाऽवस्था, यदा राजा मृतो भविष्यति तदात्रास्मान् को गणिव्यति? राजा गमयति, सा प्रसादं न गृह्णाति, किं मे राज्येन त्वया वेति, पश्चात्तेनामात्याय शिष्टं तदाऽमात्योऽपि.
Jain Education International
For Personal & Private Use Only
हारिभद्री_यवृत्तिः विभागः १
॥ १७२॥
www.jainelibrary.org