________________
- XHOSASUKESKUSES
मंदिरे अग्गिभूई छप्पण्णा उ सणकुमारंमि । सेअवि भारद्दाओ चोआलीसं चमाहिंदे ॥४४२॥ गमनिका-ईशानाञ्चयुतो 'मन्दिरेत्ति' मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्च बभूव, मृत्वा 'सणंकुमारंमीति' सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति । 'सेअवि भारदाएँ चोआलीसं च माहिंदेत्ति' सनत्कुमारात् च्युतः श्वेतव्यां नगर्या भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्राणि जीवितमासीत्, परिव्राजकश्चाभवत् , मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः ॥ ४४२॥
संसरिअ थावरो रायगिहे चउतीस बंभलोगंमि । छस्सुवि पारिव्वजं भमिओ तत्तो अ संसारे ॥४४३॥ । । गमनिका-माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र
च चतुस्त्रिंशत् पूर्वशतसहस्राण्यायुष्क परिव्राजकश्चासीत् , मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिर्देवः संजातः, एवं षट्त स्वपि वारासु परिव्राजकत्वमधिकृत्य दिवमाप्तवान् । 'भमिओ तत्तो अ संसारे' ततो ब्रह्मलोकाच्युत्वा भ्रान्तः संसारे
प्रभूतं कालमिति गाथार्थः॥ ४४४ ॥ रायगिह विस्सनंदी विसाहभूई अ तस्स जुवराया। जुवरण्णो विस्सभूई बिसाहनंदी अ इअरस्स ॥ ४४४ ॥ रायगिह विस्सई विसाहभूइसुओ खत्तिए कोडी। वाससहस्सं दिक्खा संभूअजइस्स पासंमि ॥४४५॥
Jain EducationalSXEna
For Personal & Private Use Only
imainelibrary.org