SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२५॥ तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यकूश्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मिथ्याँश्रुतं' पुरा-दहारिभद्री णरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक श्रुतमितरद्वा इति । तथा 'साद्यमनाचं सपर्यवसितमपर्य | यवृत्तिः विभागः१ वसितं च 'नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशाद् अनाद्यपर्यवसितं च, नित्यत्वात् , अस्तिकायवत् । पर्याया-18 स्तिकनयादेशात् सादि सपर्यवसितं च, अनित्यत्वात् , नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि | अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते'|* श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्तर्भावात् । तथा गैमा अस्य विद्यन्ते इति गमिकं, तच्च प्रायोवृत्त्या दृष्टिवादः। तथा गाथाद्यसमानग्रन्थं अगमिकं, तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्ग-दू प्रविष्टं तु स्थविरकृतं आवश्यकांदि, गाथाशेषमवंधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥२०॥ सत्पदप्ररूप ॥२५॥ १ स्वाभाविकसम्यक्त्वेतरत्वासंभवादाह, अन्त्यपूर्वचतुष्कं दशमस्य चरमभागश्च त्याज्य एव 'चउद्दसपुचिस्स सम्मसुयं अभिषणदसपुश्विस्स सम्मसुयं' तिनन्दीवचनात्. २ सम्यग्मिध्यादर्शनवजीवस्वीकारेण भेदात्.३ सम्यग्दर्श निनाम्. ४ श्रुतवतो जीवद्रव्यस्य नित्यत्वात् , द्रव्यमेव चासी मनुते.५ पर्यायाणां प्रतिक्षणं क्षयभावात् , पर्यायमात्रापेक्षी चासौ. ६ (नन्दीवृत्तिः ३९४ प०) एकपुरुषभरतादिक्षेत्रोत्सर्पिण्यवसर्पिणीजिनभाषितभावप्ररूपणा आश्रित्य सादिसपर्यवसितं नानापुरुषमहाविदेहनोवत्सर्पिण्यवसर्पिणीक्षायोपशमिकानाश्रित्य वन्यथा.. पर्यायादेः ८ किनिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योचारणं गमः * 'स्थविरास्तु भद्रबाहुस्वाम्यादयस्तस्कृतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टं (विशेषा० ५५० वृत्तौ). 'सत्तवि एए सपडिवक्खा' इत्येकानविंशगाथासत्कं. ठा खलुशब्दव्याख्याने, अपिस्तु सप्तानामपि प्रतिपक्षग्रहार्थः स्फुट एव. * मिथ्यात्वश्रुतं २ + तु ३ + नुसारितोऽ० ३-४ साद्य २-३-४-५ Jain Education Interational For Personal & Private Use Only wwwbaryo
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy