SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३२॥ SASSUSREGELAARSUSHI व्याख्या-'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णा' द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, |हारिभद्रीकालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः? यवृत्तिः क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धते, सप्तम्यन्तता चास्य "ए होति अयारन्ते, पयंमि विभागः१ बिइयाए बहुसु पुंलिङ्गे । तइयाइसु छट्ठीसत्तमीण एगमि महिलस्थे ॥१॥" अस्मालक्षंणात् सिध्यति, एवमन्यत्रापि प्राकृ-14 तशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्त्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः ॥ ३६ ॥ अत्र कश्चिदाह-जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गलावलिकाऽसंख्येयभागोप-13|| देवदत्ते भुक्ते सर्व कुटुम्ब भुक्तमितिवत् , अन्यथा त्रयाणामित्यभिधेयं स्यात् , कालवृद्धयनुसारेण द्रव्यादिवृद्धिदर्शनाय चैवमभिधानं स्यात्. २ भजधातुर्हि सिद्धान्ते विकल्पार्थेऽपि भजनेत्यादिवत्. ३ अवधिगोचरस्य. ४ तृतीयैकवचनादिव्यवच्छेदार्थम्. ५ एत् भवति अकारान्ते पदे द्वितीयायां बहुषु पुंल्डिङ्गे। | तृतीयादिषु षष्ठीसप्तम्योरेकस्मिन् महिलाथे (पुंलिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्ठीसप्तम्योश्चकवचने एकारो भवति ॥३२॥ | सर्वत्र) गाथारूपात सूत्रात्. ७ रीत्या. 4 लुप्तविभक्त्यन्तता मूले. ९ द्रव्यपर्याययोः संवेधाय. १० स्पर्शरसादीनां तत्पर्यायाणां वैकगुणादीनां, गुणानां पर्याय-18 त्वानायुक्तमक्रमवर्तिपर्यायत्वं, नयौ चात एव द्रव्यपर्यायार्थिकावेव. ११ पर्यायवृद्धौ न कालवृद्धि रिति समर्थनाय. १२ अंगुलमावलियाणमित्यादिना दीवसमुद्दा उ भइयवा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः * सिद्धेत्येव. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy