SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वश्यक यद्यपि मंया तथाऽन्यैः, कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्वचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥२॥ हारिभद्री___ इहीवश्यकप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात्, कण्टकशाखामर्दनवत् इत्येवमाद्याशङ्कापनोदाय प्रयोजनादि यवृत्तिः पूर्व प्रदर्यत इति, उक्तं चं-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ६ विभागः१ ॥१॥"इत्यादि । अतः प्रयोजनमभिधेयं संबन्धो मङ्गलं च यथावसरं प्रदर्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्न द्विधा, पुनरेकैकं कर्तृश्रोत्रपेक्षया द्विधै, तंत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, “इत्येषा द्वादशाङ्गी न कदाचिन्नासीत् , न कदाचिन्न भविष्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तेत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया ANCHORRORSCORRECX विवृतं विस्तरतोऽभियुक्तैरेभिरिति ध्वनितं, चतुरशीतिसहस्रप्रमितं च तदिति प्रघोषः २ अनेनास्याः समूलतामाह.३संक्षेपरुचिजीवोपकाराय तन्निमित्तमाश्रित्येति | वा. ४ चिकीर्षितायामावश्यकविवृती. ५ सूत्रार्थोभयरूपस्यावश्यकस्य.६ अभिधेयसंबन्धौ मङ्गलंच. ७ काकदन्तपरीक्षापडपूपादिवाक्यदृष्टान्तयोरुपलक्षकमिदम्. ४८ पूर्वाचायः प्ररूपितं, मयेति शेषः. ९ चर्चितविषयसाम्मत्याय. १. अविघ्नेन पारगमनादिरूपेष्टार्थसिद्धिःसिद्धार्थ सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते इत्या-18 दिवाक्यग्रहः. १२ उक्तनियमात्. १३ परं प्रकृष्टम् अपरं तत्साधनभूतं फलम् १४ उपदेशस्योभयाश्रितत्वात. १५ इष्टावधारणार्थः, उभयोरुभयफलास्पदता तेन १६ कर्तृप्रयोजनविचारे "नस्थि नएहि विहूणं सुत्तं अस्थो व जिणमए किंची"ति वचनान्नयविचारणामाह-तत्रेत्यादिना. १७ अर्थरूपस्य (जीवादेवाच्यस्य) १८ सर्वक्षेत्रापेक्षया (विदेहेषु तु सर्वदाभावः सूत्रस्य ) श्रुतवतामविनाशात्पर्यायाणां गव्याभेदात्. १९इत्यभिप्रायवन्नन्यादिशास्त्रवाक्यात् , तात्पर्य तुत्रिकाला|वस्थायित्वे. २० वत्पत्तिभाववत्वात्. २१ कर्तृसद्भावः २२ नययोरेकदेशनाहित्वात्स्याद्वादश्रुतरूपप्रमाणविचारणादर्शनाय. २३ गणभूद्विहितां सूत्ररचनामपेक्ष्य. ।॥१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy