SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ SURRORSCRIKA प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह| ओरालिअवेउब्विअआहारगतअ गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अंगुरुलहुआई॥४१॥ व्याख्या-पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथा कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥४१॥ वक्ष्यमाणगाथाद्वयसंबन्धः-पूर्व क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह संखिज मणोदव्वे, भागो लोगपलियस्स बोडव्वो। संखिज कम्मदव्वे, लोए थोवूणगं पलियं ॥४२॥ तेयाकम्मसरीरे, तेआव्वे अ भासव्वे अ । बोद्धव्वमसंखिजा, दीवसमुद्दा य कालो अ॥४३॥ प्रथमगाथाव्याख्या-संख्यायत इति संख्येयः, मनसः संबंन्धि योग्यं वा द्रव्यं मनोव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधी, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्यय एव, 'पलियस्स' पल्योपमस्य तानि गुरुलघूनि अगुरुलघूनि वेति नोक्तमित्यर्थः । २ ग्रहणयोग्यतैजसेभ्यश्चतुःस्पर्शा इति कर्मप्रकृत्यादिषु, अग्रहणान्तरिता ग्रहणयोग्या वर्गणा इति च मतं तेषां, प्राग्ग्रहणयोग्याः पश्चात्पराः । भन्न तूभयाग्रहणयोग्या मध्ये तत एव तैजसासन्नानि गुरुलघूनि इतराणीतरथेत्युक्तिः ३ एतन्मते एकान्तगुरुलघुव्याभाषात् , व्यवहारनयापेक्षमेव गुरु लेष्टुः लघु दीप उभयं वायुरनुभयं व्योमेत्यादि. ४ परस्परोपलम्भदर्शनेन वृद्धिद्वारा, ५ परिणतं तथात्वेन. ६ आकाशस्थितं. * नास्तीदम् । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy