________________
आवश्यक-
॥६८॥
SUCAGAR
वा प्रवचनं सस्तदर्थमिति गाथार्थः॥९०॥ प्रयोजनान्तरप्रतिपिपादयिषयेदमाह
हारिभद्रीय घितुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरोहिं॥९॥
यवृत्तिः व्याख्या-'ग्रहीतुं च' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्द, कुसुमसंघातवत् , 'चः' समुच्चये, विभागः१ एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणन-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुर्ख' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीय, तत्र दान-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्ती असंशयार्थ विद्वत्सन्निधौ स्ववि. वक्षासूचकं वाक्यमिति, 'एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः 'जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीय'ति प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः ॥९१॥15॥ | आह-तीर्थकरभाषितान्येव सूत्रं, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आह
अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥१२॥ गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरू* शर्य, + दातुं. * अत एवाह । एतदेवाह. + तित्थं. 'चालन..
वमेव भवतीत्थं योजनाया दातुं प्रष्टुं च, 'सुख' इत्यत गणन- एतावदधीत एताव शक्यते, तथा गणनं
१
॥६८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org