________________
समति, तीर्थकस्तुतिरूपमवसूतमेव पृष्टवानु-यामुण्डानि कृतानि, हा
भगवानष्टापदसमवसृतमेव प्रतिपादकांच,
माहणाणं १ वेए कासी अ२ पुच्छ ३ निव्वाणं ४ ।
कुडा ५ थूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९॥३६६॥ (मूलदारगाहा) गमनिका-दानं च माहनानांलोको दातुं प्रवृत्तो, भरतपूजितत्वात्। 'वेदे कासी वेत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छत्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'णिवाणं'ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः॥ ३६६ ॥ अवयवार्थ उच्यतेआद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तु 'पुणरवि' गाथेत्यादिना आहपुणरवि अ समोसरणे पुच्छीअजिणं तु चक्किणो भरहे।अप्पुट्ठो अ दसारे तित्थयरोकोइहं भरहे ॥३६७॥
गमनिका-पुनरपिच समवसरणे पृष्टवांश्च जिनं तु चक्रवर्तिनः भरतः, चक्रवर्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिणे य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्तिनश्च भरतः, चशब्दस्य व्यवहितः संबन्धः, भगवानपि तान् कथितवान् , तथा अपृष्टश्च दशारान् , तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान् , भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः ॥ ३६७ ॥ तथा चाह नियुक्तिकारः
* चक्रवर्ती,
dain Education
For Personal & Private Use Only
www.jainelibrary.org