________________
आवश्यक
SARKARBARRES
निबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥१०५॥ आह-इष्टमस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथम- हारिभद्री लाभो लाभो वेति, अनोच्यते,
यवृत्तिःअट्टण्हं पयडीणं उक्कोसठिइइ वद्यमाणो उ । जीवोन लहइ सामाइयं चउण्हपि एगयरं ॥१०॥
विभाग-१ सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीणं । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१०६॥
प्रथमगाथाव्याख्या-'अष्टानां' इति संख्या, कासां-ज्ञानावरणीयादिकर्मप्रकृतीनां, उत्कृष्टा चासौ स्थितिश्चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवन् 'जीव' आत्मा 'न लभते न प्राप्नोति, किं तत्?-'सामायिक' पूर्वव्याख्यातं, किंविशिष्टं ?-18 'चतुर्णामपि' सम्यक्त्वश्रुतदेर्शविरतिसर्वविरतिरूपाणां 'एक'तरम्' अन्यतमत् इतियावत् , अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थिती कर्मप्रकृतीः बनाति, आयुष्कोत्कृष्टस्थितौ पुनर्वर्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु प्रतिपद्यमानक इति, तुशब्दाजघन्यस्थितौ च वर्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्त्तमानो न | पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च | पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात् , प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः-आदितस्तिसृणामन्तरायस्य च
॥७३॥ मोक्षकारणस्य क्षायिकसम्यक्त्वादेः कारणमिति. २ आदिना तपःसंयमौ. ३ सत्तार्थत्वात्सनिति. ४ आनुपूर्वीनामादिरूप उपक्रमे. ५ मत्यादिज्ञानापेक्षं. ६ सप्तानां.*.डीए, +श्रुतदेशसर्व०. 1 एकतरत्. । तत्प्रकृ०.
CCESS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org