SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१३६॥ वस्तु प्रतिपादयत्नात मत्तण जिणे *SAGASHGASANLASSEX द्वहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं,देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदि-18 |हारिभद्रीतव्यमिति गाथार्थः ॥ २१८-२१९ ॥ इदानीमेकैकेन तीर्थकृता कियद्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह यवृत्तिः . तिण्णेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एअं संवच्छरे दिण्णं ॥२२०॥ विभागः१ भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः पश्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ॥ २२० ॥ ॥इति प्रथमवरवरिका ॥ साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहवीरं अरिहनेमिं पासं मल्लिं च वासुपुजं च । एए मुत्तण जिणे अवसेसा आसि रायाणो ॥ २२१ ॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं। न य इथिआभिसेआ कुमारवासंमि पव्वइआ ॥२२२॥ संती कुंथू अ अरो अरिहंता चेव चक्रवद्दी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ २२३ ॥ ____एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया ॥ २२१-२२२-२२३ ॥ गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराहएगो भगवं वीरो पासोमल्ली अतिहि तिहि सएहिं । भयवंच वासपज्जोछहि पुरिससएहि निक्खंतो ॥२२४॥ ॥१३६॥ उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहसभो सेसा उ सहस्सपरिवारा ॥२२५ ॥ * स्त्रीपाणिग्रहणराज्याभिषेकोभयरहिता इत्यर्थः । आ कुमार 499* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy