SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आवश्यक 19. . यवात्त: ॥७५॥ खस्य तु अनिवतीति, एष पल्यैकदृष्टान्तः। आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रति-13 हारिभद्रीसमयं कर्मणश्चयापचयावुक्तौ, तत्र चांसंयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः-"पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए णालिं । असंजए अविरए बहु बंधइ निजरइ थोवं ॥ १ ॥ पल्ले महतिमहल्ले कुंभ विभागः१ सोहेइ पक्खिवे णालि । जे संजए पमत्ते बहु निज्जरइ बंधई थोवं ॥ २॥ पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निजरे बंधइ न किंची ॥३॥" ततश्च एवं पूर्वमसंयतस्य मिथ्यादृष्टेः प्रभूततरबन्धकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्प|तरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खाल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत् , सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति १ | कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति-यथा गिरिसरिदुपलाः परस्परसन्निघर्षेण उपयोगशून्या अपि विचित्राकृतयो जायन्ते, एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति २। पिपीलिकाः-कीटिकाः, थथा तासां क्षितौ स्वभावगमनं पत्येऽतिमहति कुम्भं प्रक्षिपति शोधयति नालिकाम् । असंयतोऽविरतः बह बध्नाति निर्जरयति स्तोकम् ॥ १॥पल्येऽतिमहति कुम्भं शोधयति ॥७५॥ प्रक्षिपति नालिकाम् । यः संयतः प्रमत्तः बहु निर्जरयति बनाति स्तोकम् ॥२॥ पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तः बहु | निर्जरपति न बध्नाति किञ्चित् ॥ ३॥ २ अविरतिमिथ्यादृष्टिः. * पल्य.. + एवमुक्ते सत्याह. खिलूपचया०.०तिचित्र.. dain Education intermonal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy