________________
आवश्यक
हैमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोपायैवेति गाथार्थः ॥ ५३ ॥ उक्त क्षेत्रपरिमाणद्वारं, हारिभद्रीसाम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह
यवृत्तिः ॥४१॥
विभागः१ थिबुयायार जहण्णो, वदो उक्कोसमायओ किंची। अजहण्णमणुकोसो य खित्तओ णेगसंठाणो ॥५४॥ व्याख्या-'स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह–'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किश्चित्' मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात् , तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, 'क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः ॥ ५४॥ एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह
तैप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुप्फ ६ जवे ७।
तिरियमणुएम ओही, नाणाविहसंठिओ भणिओ॥५५॥ व्याख्या-'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणम-16 स्मृतस्योपेक्षानहत्वं हि प्रसङ्गत्वं. २ विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने. ३ पदैकदेशे पदसमुदायोपचारात् जीवदेहेति, अन्यथा पञ्चम
॥४१॥ स्थानादेशस्याभ्युपगमापत्तेः, न चैवं स्वदेहेत्यनेन विरोधोऽपि. * नेरइय भवण २ वणयर ३ जोइस ४ कप्पालयाण ५ मोहिस्स । गेविज ६ गुत्तराण ७ य, हुंतागिइओ जहासंखं ॥ १॥ भवणवइवणयराणं उड़े बहुओ अहोऽवसेसाणं । नारयजोइसिआणं, तिरि ओरालिओ चित्तो ॥२॥ (भाष्यकृस्कृते अव्याख्याते).
SAARISUS ASSESSORAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org